Declension table of samāsavṛtti

Deva

FeminineSingularDualPlural
Nominativesamāsavṛttiḥ samāsavṛttī samāsavṛttayaḥ
Vocativesamāsavṛtte samāsavṛttī samāsavṛttayaḥ
Accusativesamāsavṛttim samāsavṛttī samāsavṛttīḥ
Instrumentalsamāsavṛttyā samāsavṛttibhyām samāsavṛttibhiḥ
Dativesamāsavṛttyai samāsavṛttaye samāsavṛttibhyām samāsavṛttibhyaḥ
Ablativesamāsavṛttyāḥ samāsavṛtteḥ samāsavṛttibhyām samāsavṛttibhyaḥ
Genitivesamāsavṛttyāḥ samāsavṛtteḥ samāsavṛttyoḥ samāsavṛttīnām
Locativesamāsavṛttyām samāsavṛttau samāsavṛttyoḥ samāsavṛttiṣu

Compound samāsavṛtti -

Adverb -samāsavṛtti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria