Declension table of samāsapūrvapada

Deva

NeuterSingularDualPlural
Nominativesamāsapūrvapadam samāsapūrvapade samāsapūrvapadāni
Vocativesamāsapūrvapada samāsapūrvapade samāsapūrvapadāni
Accusativesamāsapūrvapadam samāsapūrvapade samāsapūrvapadāni
Instrumentalsamāsapūrvapadena samāsapūrvapadābhyām samāsapūrvapadaiḥ
Dativesamāsapūrvapadāya samāsapūrvapadābhyām samāsapūrvapadebhyaḥ
Ablativesamāsapūrvapadāt samāsapūrvapadābhyām samāsapūrvapadebhyaḥ
Genitivesamāsapūrvapadasya samāsapūrvapadayoḥ samāsapūrvapadānām
Locativesamāsapūrvapade samāsapūrvapadayoḥ samāsapūrvapadeṣu

Compound samāsapūrvapada -

Adverb -samāsapūrvapadam -samāsapūrvapadāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria