Declension table of samāsagarbhita

Deva

NeuterSingularDualPlural
Nominativesamāsagarbhitam samāsagarbhite samāsagarbhitāni
Vocativesamāsagarbhita samāsagarbhite samāsagarbhitāni
Accusativesamāsagarbhitam samāsagarbhite samāsagarbhitāni
Instrumentalsamāsagarbhitena samāsagarbhitābhyām samāsagarbhitaiḥ
Dativesamāsagarbhitāya samāsagarbhitābhyām samāsagarbhitebhyaḥ
Ablativesamāsagarbhitāt samāsagarbhitābhyām samāsagarbhitebhyaḥ
Genitivesamāsagarbhitasya samāsagarbhitayoḥ samāsagarbhitānām
Locativesamāsagarbhite samāsagarbhitayoḥ samāsagarbhiteṣu

Compound samāsagarbhita -

Adverb -samāsagarbhitam -samāsagarbhitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria