Declension table of samāsagarbhita

Deva

MasculineSingularDualPlural
Nominativesamāsagarbhitaḥ samāsagarbhitau samāsagarbhitāḥ
Vocativesamāsagarbhita samāsagarbhitau samāsagarbhitāḥ
Accusativesamāsagarbhitam samāsagarbhitau samāsagarbhitān
Instrumentalsamāsagarbhitena samāsagarbhitābhyām samāsagarbhitaiḥ samāsagarbhitebhiḥ
Dativesamāsagarbhitāya samāsagarbhitābhyām samāsagarbhitebhyaḥ
Ablativesamāsagarbhitāt samāsagarbhitābhyām samāsagarbhitebhyaḥ
Genitivesamāsagarbhitasya samāsagarbhitayoḥ samāsagarbhitānām
Locativesamāsagarbhite samāsagarbhitayoḥ samāsagarbhiteṣu

Compound samāsagarbhita -

Adverb -samāsagarbhitam -samāsagarbhitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria