Declension table of samāsacandrikā

Deva

FeminineSingularDualPlural
Nominativesamāsacandrikā samāsacandrike samāsacandrikāḥ
Vocativesamāsacandrike samāsacandrike samāsacandrikāḥ
Accusativesamāsacandrikām samāsacandrike samāsacandrikāḥ
Instrumentalsamāsacandrikayā samāsacandrikābhyām samāsacandrikābhiḥ
Dativesamāsacandrikāyai samāsacandrikābhyām samāsacandrikābhyaḥ
Ablativesamāsacandrikāyāḥ samāsacandrikābhyām samāsacandrikābhyaḥ
Genitivesamāsacandrikāyāḥ samāsacandrikayoḥ samāsacandrikāṇām
Locativesamāsacandrikāyām samāsacandrikayoḥ samāsacandrikāsu

Adverb -samāsacandrikam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria