Declension table of samāropaṇa

Deva

NeuterSingularDualPlural
Nominativesamāropaṇam samāropaṇe samāropaṇāni
Vocativesamāropaṇa samāropaṇe samāropaṇāni
Accusativesamāropaṇam samāropaṇe samāropaṇāni
Instrumentalsamāropaṇena samāropaṇābhyām samāropaṇaiḥ
Dativesamāropaṇāya samāropaṇābhyām samāropaṇebhyaḥ
Ablativesamāropaṇāt samāropaṇābhyām samāropaṇebhyaḥ
Genitivesamāropaṇasya samāropaṇayoḥ samāropaṇānām
Locativesamāropaṇe samāropaṇayoḥ samāropaṇeṣu

Compound samāropaṇa -

Adverb -samāropaṇam -samāropaṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria