Declension table of samārambhin

Deva

MasculineSingularDualPlural
Nominativesamārambhī samārambhiṇau samārambhiṇaḥ
Vocativesamārambhin samārambhiṇau samārambhiṇaḥ
Accusativesamārambhiṇam samārambhiṇau samārambhiṇaḥ
Instrumentalsamārambhiṇā samārambhibhyām samārambhibhiḥ
Dativesamārambhiṇe samārambhibhyām samārambhibhyaḥ
Ablativesamārambhiṇaḥ samārambhibhyām samārambhibhyaḥ
Genitivesamārambhiṇaḥ samārambhiṇoḥ samārambhiṇām
Locativesamārambhiṇi samārambhiṇoḥ samārambhiṣu

Compound samārambhi -

Adverb -samārambhi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria