Declension table of samārambha

Deva

MasculineSingularDualPlural
Nominativesamārambhaḥ samārambhau samārambhāḥ
Vocativesamārambha samārambhau samārambhāḥ
Accusativesamārambham samārambhau samārambhān
Instrumentalsamārambheṇa samārambhābhyām samārambhaiḥ samārambhebhiḥ
Dativesamārambhāya samārambhābhyām samārambhebhyaḥ
Ablativesamārambhāt samārambhābhyām samārambhebhyaḥ
Genitivesamārambhasya samārambhayoḥ samārambhāṇām
Locativesamārambhe samārambhayoḥ samārambheṣu

Compound samārambha -

Adverb -samārambham -samārambhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria