Declension table of samārādhana

Deva

NeuterSingularDualPlural
Nominativesamārādhanam samārādhane samārādhanāni
Vocativesamārādhana samārādhane samārādhanāni
Accusativesamārādhanam samārādhane samārādhanāni
Instrumentalsamārādhanena samārādhanābhyām samārādhanaiḥ
Dativesamārādhanāya samārādhanābhyām samārādhanebhyaḥ
Ablativesamārādhanāt samārādhanābhyām samārādhanebhyaḥ
Genitivesamārādhanasya samārādhanayoḥ samārādhanānām
Locativesamārādhane samārādhanayoḥ samārādhaneṣu

Compound samārādhana -

Adverb -samārādhanam -samārādhanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria