Declension table of ?samāptabhūyiṣṭha

Deva

MasculineSingularDualPlural
Nominativesamāptabhūyiṣṭhaḥ samāptabhūyiṣṭhau samāptabhūyiṣṭhāḥ
Vocativesamāptabhūyiṣṭha samāptabhūyiṣṭhau samāptabhūyiṣṭhāḥ
Accusativesamāptabhūyiṣṭham samāptabhūyiṣṭhau samāptabhūyiṣṭhān
Instrumentalsamāptabhūyiṣṭhena samāptabhūyiṣṭhābhyām samāptabhūyiṣṭhaiḥ samāptabhūyiṣṭhebhiḥ
Dativesamāptabhūyiṣṭhāya samāptabhūyiṣṭhābhyām samāptabhūyiṣṭhebhyaḥ
Ablativesamāptabhūyiṣṭhāt samāptabhūyiṣṭhābhyām samāptabhūyiṣṭhebhyaḥ
Genitivesamāptabhūyiṣṭhasya samāptabhūyiṣṭhayoḥ samāptabhūyiṣṭhānām
Locativesamāptabhūyiṣṭhe samāptabhūyiṣṭhayoḥ samāptabhūyiṣṭheṣu

Compound samāptabhūyiṣṭha -

Adverb -samāptabhūyiṣṭham -samāptabhūyiṣṭhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria