सुबन्तावली ?समाप्तभूयिष्ठ

Roma

पुमान्एकद्विबहु
प्रथमासमाप्तभूयिष्ठः समाप्तभूयिष्ठौ समाप्तभूयिष्ठाः
सम्बोधनम्समाप्तभूयिष्ठ समाप्तभूयिष्ठौ समाप्तभूयिष्ठाः
द्वितीयासमाप्तभूयिष्ठम् समाप्तभूयिष्ठौ समाप्तभूयिष्ठान्
तृतीयासमाप्तभूयिष्ठेन समाप्तभूयिष्ठाभ्याम् समाप्तभूयिष्ठैः समाप्तभूयिष्ठेभिः
चतुर्थीसमाप्तभूयिष्ठाय समाप्तभूयिष्ठाभ्याम् समाप्तभूयिष्ठेभ्यः
पञ्चमीसमाप्तभूयिष्ठात् समाप्तभूयिष्ठाभ्याम् समाप्तभूयिष्ठेभ्यः
षष्ठीसमाप्तभूयिष्ठस्य समाप्तभूयिष्ठयोः समाप्तभूयिष्ठानाम्
सप्तमीसमाप्तभूयिष्ठे समाप्तभूयिष्ठयोः समाप्तभूयिष्ठेषु

समास समाप्तभूयिष्ठ

अव्यय ॰समाप्तभूयिष्ठम् ॰समाप्तभूयिष्ठात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria