Declension table of samāpta

Deva

NeuterSingularDualPlural
Nominativesamāptam samāpte samāptāni
Vocativesamāpta samāpte samāptāni
Accusativesamāptam samāpte samāptāni
Instrumentalsamāptena samāptābhyām samāptaiḥ
Dativesamāptāya samāptābhyām samāptebhyaḥ
Ablativesamāptāt samāptābhyām samāptebhyaḥ
Genitivesamāptasya samāptayoḥ samāptānām
Locativesamāpte samāptayoḥ samāpteṣu

Compound samāpta -

Adverb -samāptam -samāptāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria