Declension table of samāntara_2

Deva

NeuterSingularDualPlural
Nominativesamāntaram samāntare samāntarāṇi
Vocativesamāntara samāntare samāntarāṇi
Accusativesamāntaram samāntare samāntarāṇi
Instrumentalsamāntareṇa samāntarābhyām samāntaraiḥ
Dativesamāntarāya samāntarābhyām samāntarebhyaḥ
Ablativesamāntarāt samāntarābhyām samāntarebhyaḥ
Genitivesamāntarasya samāntarayoḥ samāntarāṇām
Locativesamāntare samāntarayoḥ samāntareṣu

Compound samāntara -

Adverb -samāntaram -samāntarāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria