Declension table of samāntara_1

Deva

MasculineSingularDualPlural
Nominativesamāntaraḥ samāntarau samāntarāḥ
Vocativesamāntara samāntarau samāntarāḥ
Accusativesamāntaram samāntarau samāntarān
Instrumentalsamāntareṇa samāntarābhyām samāntaraiḥ samāntarebhiḥ
Dativesamāntarāya samāntarābhyām samāntarebhyaḥ
Ablativesamāntarāt samāntarābhyām samāntarebhyaḥ
Genitivesamāntarasya samāntarayoḥ samāntarāṇām
Locativesamāntare samāntarayoḥ samāntareṣu

Compound samāntara -

Adverb -samāntaram -samāntarāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria