Declension table of samānatā

Deva

FeminineSingularDualPlural
Nominativesamānatā samānate samānatāḥ
Vocativesamānate samānate samānatāḥ
Accusativesamānatām samānate samānatāḥ
Instrumentalsamānatayā samānatābhyām samānatābhiḥ
Dativesamānatāyai samānatābhyām samānatābhyaḥ
Ablativesamānatāyāḥ samānatābhyām samānatābhyaḥ
Genitivesamānatāyāḥ samānatayoḥ samānatānām
Locativesamānatāyām samānatayoḥ samānatāsu

Adverb -samānatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria