Declension table of ?samānasukhaduḥkha

Deva

MasculineSingularDualPlural
Nominativesamānasukhaduḥkhaḥ samānasukhaduḥkhau samānasukhaduḥkhāḥ
Vocativesamānasukhaduḥkha samānasukhaduḥkhau samānasukhaduḥkhāḥ
Accusativesamānasukhaduḥkham samānasukhaduḥkhau samānasukhaduḥkhān
Instrumentalsamānasukhaduḥkhena samānasukhaduḥkhābhyām samānasukhaduḥkhaiḥ samānasukhaduḥkhebhiḥ
Dativesamānasukhaduḥkhāya samānasukhaduḥkhābhyām samānasukhaduḥkhebhyaḥ
Ablativesamānasukhaduḥkhāt samānasukhaduḥkhābhyām samānasukhaduḥkhebhyaḥ
Genitivesamānasukhaduḥkhasya samānasukhaduḥkhayoḥ samānasukhaduḥkhānām
Locativesamānasukhaduḥkhe samānasukhaduḥkhayoḥ samānasukhaduḥkheṣu

Compound samānasukhaduḥkha -

Adverb -samānasukhaduḥkham -samānasukhaduḥkhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria