सुबन्तावली ?समानसुखदुःख

Roma

पुमान्एकद्विबहु
प्रथमासमानसुखदुःखः समानसुखदुःखौ समानसुखदुःखाः
सम्बोधनम्समानसुखदुःख समानसुखदुःखौ समानसुखदुःखाः
द्वितीयासमानसुखदुःखम् समानसुखदुःखौ समानसुखदुःखान्
तृतीयासमानसुखदुःखेन समानसुखदुःखाभ्याम् समानसुखदुःखैः समानसुखदुःखेभिः
चतुर्थीसमानसुखदुःखाय समानसुखदुःखाभ्याम् समानसुखदुःखेभ्यः
पञ्चमीसमानसुखदुःखात् समानसुखदुःखाभ्याम् समानसुखदुःखेभ्यः
षष्ठीसमानसुखदुःखस्य समानसुखदुःखयोः समानसुखदुःखानाम्
सप्तमीसमानसुखदुःखे समानसुखदुःखयोः समानसुखदुःखेषु

समास समानसुखदुःख

अव्यय ॰समानसुखदुःखम् ॰समानसुखदुःखात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria