Declension table of samānārthatva

Deva

NeuterSingularDualPlural
Nominativesamānārthatvam samānārthatve samānārthatvāni
Vocativesamānārthatva samānārthatve samānārthatvāni
Accusativesamānārthatvam samānārthatve samānārthatvāni
Instrumentalsamānārthatvena samānārthatvābhyām samānārthatvaiḥ
Dativesamānārthatvāya samānārthatvābhyām samānārthatvebhyaḥ
Ablativesamānārthatvāt samānārthatvābhyām samānārthatvebhyaḥ
Genitivesamānārthatvasya samānārthatvayoḥ samānārthatvānām
Locativesamānārthatve samānārthatvayoḥ samānārthatveṣu

Compound samānārthatva -

Adverb -samānārthatvam -samānārthatvāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria