Declension table of samānādhikaraṇatva

Deva

NeuterSingularDualPlural
Nominativesamānādhikaraṇatvam samānādhikaraṇatve samānādhikaraṇatvāni
Vocativesamānādhikaraṇatva samānādhikaraṇatve samānādhikaraṇatvāni
Accusativesamānādhikaraṇatvam samānādhikaraṇatve samānādhikaraṇatvāni
Instrumentalsamānādhikaraṇatvena samānādhikaraṇatvābhyām samānādhikaraṇatvaiḥ
Dativesamānādhikaraṇatvāya samānādhikaraṇatvābhyām samānādhikaraṇatvebhyaḥ
Ablativesamānādhikaraṇatvāt samānādhikaraṇatvābhyām samānādhikaraṇatvebhyaḥ
Genitivesamānādhikaraṇatvasya samānādhikaraṇatvayoḥ samānādhikaraṇatvānām
Locativesamānādhikaraṇatve samānādhikaraṇatvayoḥ samānādhikaraṇatveṣu

Compound samānādhikaraṇatva -

Adverb -samānādhikaraṇatvam -samānādhikaraṇatvāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria