Declension table of samānādhikaraṇatā

Deva

FeminineSingularDualPlural
Nominativesamānādhikaraṇatā samānādhikaraṇate samānādhikaraṇatāḥ
Vocativesamānādhikaraṇate samānādhikaraṇate samānādhikaraṇatāḥ
Accusativesamānādhikaraṇatām samānādhikaraṇate samānādhikaraṇatāḥ
Instrumentalsamānādhikaraṇatayā samānādhikaraṇatābhyām samānādhikaraṇatābhiḥ
Dativesamānādhikaraṇatāyai samānādhikaraṇatābhyām samānādhikaraṇatābhyaḥ
Ablativesamānādhikaraṇatāyāḥ samānādhikaraṇatābhyām samānādhikaraṇatābhyaḥ
Genitivesamānādhikaraṇatāyāḥ samānādhikaraṇatayoḥ samānādhikaraṇatānām
Locativesamānādhikaraṇatāyām samānādhikaraṇatayoḥ samānādhikaraṇatāsu

Adverb -samānādhikaraṇatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria