Declension table of samānādhikaraṇabahuvrīhi

Deva

FeminineSingularDualPlural
Nominativesamānādhikaraṇabahuvrīhiḥ samānādhikaraṇabahuvrīhī samānādhikaraṇabahuvrīhayaḥ
Vocativesamānādhikaraṇabahuvrīhe samānādhikaraṇabahuvrīhī samānādhikaraṇabahuvrīhayaḥ
Accusativesamānādhikaraṇabahuvrīhim samānādhikaraṇabahuvrīhī samānādhikaraṇabahuvrīhīḥ
Instrumentalsamānādhikaraṇabahuvrīhyā samānādhikaraṇabahuvrīhibhyām samānādhikaraṇabahuvrīhibhiḥ
Dativesamānādhikaraṇabahuvrīhyai samānādhikaraṇabahuvrīhaye samānādhikaraṇabahuvrīhibhyām samānādhikaraṇabahuvrīhibhyaḥ
Ablativesamānādhikaraṇabahuvrīhyāḥ samānādhikaraṇabahuvrīheḥ samānādhikaraṇabahuvrīhibhyām samānādhikaraṇabahuvrīhibhyaḥ
Genitivesamānādhikaraṇabahuvrīhyāḥ samānādhikaraṇabahuvrīheḥ samānādhikaraṇabahuvrīhyoḥ samānādhikaraṇabahuvrīhīṇām
Locativesamānādhikaraṇabahuvrīhyām samānādhikaraṇabahuvrīhau samānādhikaraṇabahuvrīhyoḥ samānādhikaraṇabahuvrīhiṣu

Compound samānādhikaraṇabahuvrīhi -

Adverb -samānādhikaraṇabahuvrīhi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria