Declension table of samānādhikaraṇa

Deva

NeuterSingularDualPlural
Nominativesamānādhikaraṇam samānādhikaraṇe samānādhikaraṇāni
Vocativesamānādhikaraṇa samānādhikaraṇe samānādhikaraṇāni
Accusativesamānādhikaraṇam samānādhikaraṇe samānādhikaraṇāni
Instrumentalsamānādhikaraṇena samānādhikaraṇābhyām samānādhikaraṇaiḥ
Dativesamānādhikaraṇāya samānādhikaraṇābhyām samānādhikaraṇebhyaḥ
Ablativesamānādhikaraṇāt samānādhikaraṇābhyām samānādhikaraṇebhyaḥ
Genitivesamānādhikaraṇasya samānādhikaraṇayoḥ samānādhikaraṇānām
Locativesamānādhikaraṇe samānādhikaraṇayoḥ samānādhikaraṇeṣu

Compound samānādhikaraṇa -

Adverb -samānādhikaraṇam -samānādhikaraṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria