Declension table of samāmnāta

Deva

NeuterSingularDualPlural
Nominativesamāmnātam samāmnāte samāmnātāni
Vocativesamāmnāta samāmnāte samāmnātāni
Accusativesamāmnātam samāmnāte samāmnātāni
Instrumentalsamāmnātena samāmnātābhyām samāmnātaiḥ
Dativesamāmnātāya samāmnātābhyām samāmnātebhyaḥ
Ablativesamāmnātāt samāmnātābhyām samāmnātebhyaḥ
Genitivesamāmnātasya samāmnātayoḥ samāmnātānām
Locativesamāmnāte samāmnātayoḥ samāmnāteṣu

Compound samāmnāta -

Adverb -samāmnātam -samāmnātāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria