Declension table of samākṣara

Deva

MasculineSingularDualPlural
Nominativesamākṣaraḥ samākṣarau samākṣarāḥ
Vocativesamākṣara samākṣarau samākṣarāḥ
Accusativesamākṣaram samākṣarau samākṣarān
Instrumentalsamākṣareṇa samākṣarābhyām samākṣaraiḥ
Dativesamākṣarāya samākṣarābhyām samākṣarebhyaḥ
Ablativesamākṣarāt samākṣarābhyām samākṣarebhyaḥ
Genitivesamākṣarasya samākṣarayoḥ samākṣarāṇām
Locativesamākṣare samākṣarayoḥ samākṣareṣu

Compound samākṣara -

Adverb -samākṣaram -samākṣarāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2023
Logo Inria