Declension table of samāhva

Deva

MasculineSingularDualPlural
Nominativesamāhvaḥ samāhvau samāhvāḥ
Vocativesamāhva samāhvau samāhvāḥ
Accusativesamāhvam samāhvau samāhvān
Instrumentalsamāhvena samāhvābhyām samāhvaiḥ samāhvebhiḥ
Dativesamāhvāya samāhvābhyām samāhvebhyaḥ
Ablativesamāhvāt samāhvābhyām samāhvebhyaḥ
Genitivesamāhvasya samāhvayoḥ samāhvānām
Locativesamāhve samāhvayoḥ samāhveṣu

Compound samāhva -

Adverb -samāhvam -samāhvāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria