Declension table of samāhāradvigusamāsa

Deva

MasculineSingularDualPlural
Nominativesamāhāradvigusamāsaḥ samāhāradvigusamāsau samāhāradvigusamāsāḥ
Vocativesamāhāradvigusamāsa samāhāradvigusamāsau samāhāradvigusamāsāḥ
Accusativesamāhāradvigusamāsam samāhāradvigusamāsau samāhāradvigusamāsān
Instrumentalsamāhāradvigusamāsena samāhāradvigusamāsābhyām samāhāradvigusamāsaiḥ samāhāradvigusamāsebhiḥ
Dativesamāhāradvigusamāsāya samāhāradvigusamāsābhyām samāhāradvigusamāsebhyaḥ
Ablativesamāhāradvigusamāsāt samāhāradvigusamāsābhyām samāhāradvigusamāsebhyaḥ
Genitivesamāhāradvigusamāsasya samāhāradvigusamāsayoḥ samāhāradvigusamāsānām
Locativesamāhāradvigusamāse samāhāradvigusamāsayoḥ samāhāradvigusamāseṣu

Compound samāhāradvigusamāsa -

Adverb -samāhāradvigusamāsam -samāhāradvigusamāsāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria