Declension table of samāhāradvandva

Deva

NeuterSingularDualPlural
Nominativesamāhāradvandvam samāhāradvandve samāhāradvandvāni
Vocativesamāhāradvandva samāhāradvandve samāhāradvandvāni
Accusativesamāhāradvandvam samāhāradvandve samāhāradvandvāni
Instrumentalsamāhāradvandvena samāhāradvandvābhyām samāhāradvandvaiḥ
Dativesamāhāradvandvāya samāhāradvandvābhyām samāhāradvandvebhyaḥ
Ablativesamāhāradvandvāt samāhāradvandvābhyām samāhāradvandvebhyaḥ
Genitivesamāhāradvandvasya samāhāradvandvayoḥ samāhāradvandvānām
Locativesamāhāradvandve samāhāradvandvayoḥ samāhāradvandveṣu

Compound samāhāradvandva -

Adverb -samāhāradvandvam -samāhāradvandvāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria