Declension table of samāgata

Deva

NeuterSingularDualPlural
Nominativesamāgatam samāgate samāgatāni
Vocativesamāgata samāgate samāgatāni
Accusativesamāgatam samāgate samāgatāni
Instrumentalsamāgatena samāgatābhyām samāgataiḥ
Dativesamāgatāya samāgatābhyām samāgatebhyaḥ
Ablativesamāgatāt samāgatābhyām samāgatebhyaḥ
Genitivesamāgatasya samāgatayoḥ samāgatānām
Locativesamāgate samāgatayoḥ samāgateṣu

Compound samāgata -

Adverb -samāgatam -samāgatāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria