Declension table of samāgamā

Deva

FeminineSingularDualPlural
Nominativesamāgamā samāgame samāgamāḥ
Vocativesamāgame samāgame samāgamāḥ
Accusativesamāgamām samāgame samāgamāḥ
Instrumentalsamāgamayā samāgamābhyām samāgamābhiḥ
Dativesamāgamāyai samāgamābhyām samāgamābhyaḥ
Ablativesamāgamāyāḥ samāgamābhyām samāgamābhyaḥ
Genitivesamāgamāyāḥ samāgamayoḥ samāgamānām
Locativesamāgamāyām samāgamayoḥ samāgamāsu

Adverb -samāgamam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria