Declension table of samāgama

Deva

MasculineSingularDualPlural
Nominativesamāgamaḥ samāgamau samāgamāḥ
Vocativesamāgama samāgamau samāgamāḥ
Accusativesamāgamam samāgamau samāgamān
Instrumentalsamāgamena samāgamābhyām samāgamaiḥ samāgamebhiḥ
Dativesamāgamāya samāgamābhyām samāgamebhyaḥ
Ablativesamāgamāt samāgamābhyām samāgamebhyaḥ
Genitivesamāgamasya samāgamayoḥ samāgamānām
Locativesamāgame samāgamayoḥ samāgameṣu

Compound samāgama -

Adverb -samāgamam -samāgamāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria