Declension table of samādiṣṭa

Deva

NeuterSingularDualPlural
Nominativesamādiṣṭam samādiṣṭe samādiṣṭāni
Vocativesamādiṣṭa samādiṣṭe samādiṣṭāni
Accusativesamādiṣṭam samādiṣṭe samādiṣṭāni
Instrumentalsamādiṣṭena samādiṣṭābhyām samādiṣṭaiḥ
Dativesamādiṣṭāya samādiṣṭābhyām samādiṣṭebhyaḥ
Ablativesamādiṣṭāt samādiṣṭābhyām samādiṣṭebhyaḥ
Genitivesamādiṣṭasya samādiṣṭayoḥ samādiṣṭānām
Locativesamādiṣṭe samādiṣṭayoḥ samādiṣṭeṣu

Compound samādiṣṭa -

Adverb -samādiṣṭam -samādiṣṭāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria