Declension table of samādhirājasūtra

Deva

NeuterSingularDualPlural
Nominativesamādhirājasūtram samādhirājasūtre samādhirājasūtrāṇi
Vocativesamādhirājasūtra samādhirājasūtre samādhirājasūtrāṇi
Accusativesamādhirājasūtram samādhirājasūtre samādhirājasūtrāṇi
Instrumentalsamādhirājasūtreṇa samādhirājasūtrābhyām samādhirājasūtraiḥ
Dativesamādhirājasūtrāya samādhirājasūtrābhyām samādhirājasūtrebhyaḥ
Ablativesamādhirājasūtrāt samādhirājasūtrābhyām samādhirājasūtrebhyaḥ
Genitivesamādhirājasūtrasya samādhirājasūtrayoḥ samādhirājasūtrāṇām
Locativesamādhirājasūtre samādhirājasūtrayoḥ samādhirājasūtreṣu

Compound samādhirājasūtra -

Adverb -samādhirājasūtram -samādhirājasūtrāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria