Declension table of samādhipāda

Deva

MasculineSingularDualPlural
Nominativesamādhipādaḥ samādhipādau samādhipādāḥ
Vocativesamādhipāda samādhipādau samādhipādāḥ
Accusativesamādhipādam samādhipādau samādhipādān
Instrumentalsamādhipādena samādhipādābhyām samādhipādaiḥ samādhipādebhiḥ
Dativesamādhipādāya samādhipādābhyām samādhipādebhyaḥ
Ablativesamādhipādāt samādhipādābhyām samādhipādebhyaḥ
Genitivesamādhipādasya samādhipādayoḥ samādhipādānām
Locativesamādhipāde samādhipādayoḥ samādhipādeṣu

Compound samādhipāda -

Adverb -samādhipādam -samādhipādāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria