Declension table of samādhimat

Deva

NeuterSingularDualPlural
Nominativesamādhimat samādhimantī samādhimatī samādhimanti
Vocativesamādhimat samādhimantī samādhimatī samādhimanti
Accusativesamādhimat samādhimantī samādhimatī samādhimanti
Instrumentalsamādhimatā samādhimadbhyām samādhimadbhiḥ
Dativesamādhimate samādhimadbhyām samādhimadbhyaḥ
Ablativesamādhimataḥ samādhimadbhyām samādhimadbhyaḥ
Genitivesamādhimataḥ samādhimatoḥ samādhimatām
Locativesamādhimati samādhimatoḥ samādhimatsu

Adverb -samādhimatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria