Declension table of samādhimat

Deva

MasculineSingularDualPlural
Nominativesamādhimān samādhimantau samādhimantaḥ
Vocativesamādhiman samādhimantau samādhimantaḥ
Accusativesamādhimantam samādhimantau samādhimataḥ
Instrumentalsamādhimatā samādhimadbhyām samādhimadbhiḥ
Dativesamādhimate samādhimadbhyām samādhimadbhyaḥ
Ablativesamādhimataḥ samādhimadbhyām samādhimadbhyaḥ
Genitivesamādhimataḥ samādhimatoḥ samādhimatām
Locativesamādhimati samādhimatoḥ samādhimatsu

Compound samādhimat -

Adverb -samādhimantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria