Declension table of samādhāna

Deva

NeuterSingularDualPlural
Nominativesamādhānam samādhāne samādhānāni
Vocativesamādhāna samādhāne samādhānāni
Accusativesamādhānam samādhāne samādhānāni
Instrumentalsamādhānena samādhānābhyām samādhānaiḥ
Dativesamādhānāya samādhānābhyām samādhānebhyaḥ
Ablativesamādhānāt samādhānābhyām samādhānebhyaḥ
Genitivesamādhānasya samādhānayoḥ samādhānānām
Locativesamādhāne samādhānayoḥ samādhāneṣu

Compound samādhāna -

Adverb -samādhānam -samādhānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria