Declension table of samādeśa

Deva

MasculineSingularDualPlural
Nominativesamādeśaḥ samādeśau samādeśāḥ
Vocativesamādeśa samādeśau samādeśāḥ
Accusativesamādeśam samādeśau samādeśān
Instrumentalsamādeśena samādeśābhyām samādeśaiḥ
Dativesamādeśāya samādeśābhyām samādeśebhyaḥ
Ablativesamādeśāt samādeśābhyām samādeśebhyaḥ
Genitivesamādeśasya samādeśayoḥ samādeśānām
Locativesamādeśe samādeśayoḥ samādeśeṣu

Compound samādeśa -

Adverb -samādeśam -samādeśāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2023
Logo Inria