Declension table of samācāra

Deva

MasculineSingularDualPlural
Nominativesamācāraḥ samācārau samācārāḥ
Vocativesamācāra samācārau samācārāḥ
Accusativesamācāram samācārau samācārān
Instrumentalsamācāreṇa samācārābhyām samācāraiḥ samācārebhiḥ
Dativesamācārāya samācārābhyām samācārebhyaḥ
Ablativesamācārāt samācārābhyām samācārebhyaḥ
Genitivesamācārasya samācārayoḥ samācārāṇām
Locativesamācāre samācārayoḥ samācāreṣu

Compound samācāra -

Adverb -samācāram -samācārāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria