Declension table of samṛtayajña

Deva

MasculineSingularDualPlural
Nominativesamṛtayajñaḥ samṛtayajñau samṛtayajñāḥ
Vocativesamṛtayajña samṛtayajñau samṛtayajñāḥ
Accusativesamṛtayajñam samṛtayajñau samṛtayajñān
Instrumentalsamṛtayajñena samṛtayajñābhyām samṛtayajñaiḥ
Dativesamṛtayajñāya samṛtayajñābhyām samṛtayajñebhyaḥ
Ablativesamṛtayajñāt samṛtayajñābhyām samṛtayajñebhyaḥ
Genitivesamṛtayajñasya samṛtayajñayoḥ samṛtayajñānām
Locativesamṛtayajñe samṛtayajñayoḥ samṛtayajñeṣu

Compound samṛtayajña -

Adverb -samṛtayajñam -samṛtayajñāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2023
Logo Inria