Declension table of samṛta

Deva

NeuterSingularDualPlural
Nominativesamṛtam samṛte samṛtāni
Vocativesamṛta samṛte samṛtāni
Accusativesamṛtam samṛte samṛtāni
Instrumentalsamṛtena samṛtābhyām samṛtaiḥ
Dativesamṛtāya samṛtābhyām samṛtebhyaḥ
Ablativesamṛtāt samṛtābhyām samṛtebhyaḥ
Genitivesamṛtasya samṛtayoḥ samṛtānām
Locativesamṛte samṛtayoḥ samṛteṣu

Compound samṛta -

Adverb -samṛtam -samṛtāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria