सुबन्तावली सलज्ज

Roma

पुमान्एकद्विबहु
प्रथमासलज्जः सलज्जौ सलज्जाः
सम्बोधनम्सलज्ज सलज्जौ सलज्जाः
द्वितीयासलज्जम् सलज्जौ सलज्जान्
तृतीयासलज्जेन सलज्जाभ्याम् सलज्जैः सलज्जेभिः
चतुर्थीसलज्जाय सलज्जाभ्याम् सलज्जेभ्यः
पञ्चमीसलज्जात् सलज्जाभ्याम् सलज्जेभ्यः
षष्ठीसलज्जस्य सलज्जयोः सलज्जानाम्
सप्तमीसलज्जे सलज्जयोः सलज्जेषु

समास सलज्ज

अव्यय ॰सलज्जम् ॰सलज्जात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria