Declension table of ?sakṛdācchinna

Deva

MasculineSingularDualPlural
Nominativesakṛdācchinnaḥ sakṛdācchinnau sakṛdācchinnāḥ
Vocativesakṛdācchinna sakṛdācchinnau sakṛdācchinnāḥ
Accusativesakṛdācchinnam sakṛdācchinnau sakṛdācchinnān
Instrumentalsakṛdācchinnena sakṛdācchinnābhyām sakṛdācchinnaiḥ sakṛdācchinnebhiḥ
Dativesakṛdācchinnāya sakṛdācchinnābhyām sakṛdācchinnebhyaḥ
Ablativesakṛdācchinnāt sakṛdācchinnābhyām sakṛdācchinnebhyaḥ
Genitivesakṛdācchinnasya sakṛdācchinnayoḥ sakṛdācchinnānām
Locativesakṛdācchinne sakṛdācchinnayoḥ sakṛdācchinneṣu

Compound sakṛdācchinna -

Adverb -sakṛdācchinnam -sakṛdācchinnāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria