सुबन्तावली ?सकृदाच्छिन्न

Roma

पुमान्एकद्विबहु
प्रथमासकृदाच्छिन्नः सकृदाच्छिन्नौ सकृदाच्छिन्नाः
सम्बोधनम्सकृदाच्छिन्न सकृदाच्छिन्नौ सकृदाच्छिन्नाः
द्वितीयासकृदाच्छिन्नम् सकृदाच्छिन्नौ सकृदाच्छिन्नान्
तृतीयासकृदाच्छिन्नेन सकृदाच्छिन्नाभ्याम् सकृदाच्छिन्नैः सकृदाच्छिन्नेभिः
चतुर्थीसकृदाच्छिन्नाय सकृदाच्छिन्नाभ्याम् सकृदाच्छिन्नेभ्यः
पञ्चमीसकृदाच्छिन्नात् सकृदाच्छिन्नाभ्याम् सकृदाच्छिन्नेभ्यः
षष्ठीसकृदाच्छिन्नस्य सकृदाच्छिन्नयोः सकृदाच्छिन्नानाम्
सप्तमीसकृदाच्छिन्ने सकृदाच्छिन्नयोः सकृदाच्छिन्नेषु

समास सकृदाच्छिन्न

अव्यय ॰सकृदाच्छिन्नम् ॰सकृदाच्छिन्नात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria