सुबन्तावली ?सज्जीयिष्यमाणा

Roma

स्त्रीएकद्विबहु
प्रथमासज्जीयिष्यमाणा सज्जीयिष्यमाणे सज्जीयिष्यमाणाः
सम्बोधनम्सज्जीयिष्यमाणे सज्जीयिष्यमाणे सज्जीयिष्यमाणाः
द्वितीयासज्जीयिष्यमाणाम् सज्जीयिष्यमाणे सज्जीयिष्यमाणाः
तृतीयासज्जीयिष्यमाणया सज्जीयिष्यमाणाभ्याम् सज्जीयिष्यमाणाभिः
चतुर्थीसज्जीयिष्यमाणायै सज्जीयिष्यमाणाभ्याम् सज्जीयिष्यमाणाभ्यः
पञ्चमीसज्जीयिष्यमाणायाः सज्जीयिष्यमाणाभ्याम् सज्जीयिष्यमाणाभ्यः
षष्ठीसज्जीयिष्यमाणायाः सज्जीयिष्यमाणयोः सज्जीयिष्यमाणानाम्
सप्तमीसज्जीयिष्यमाणायाम् सज्जीयिष्यमाणयोः सज्जीयिष्यमाणासु

अव्यय ॰सज्जीयिष्यमाणम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria