सुबन्तावली ?सज्जिष्यमाण

Roma

पुमान्एकद्विबहु
प्रथमासज्जिष्यमाणः सज्जिष्यमाणौ सज्जिष्यमाणाः
सम्बोधनम्सज्जिष्यमाण सज्जिष्यमाणौ सज्जिष्यमाणाः
द्वितीयासज्जिष्यमाणम् सज्जिष्यमाणौ सज्जिष्यमाणान्
तृतीयासज्जिष्यमाणेन सज्जिष्यमाणाभ्याम् सज्जिष्यमाणैः सज्जिष्यमाणेभिः
चतुर्थीसज्जिष्यमाणाय सज्जिष्यमाणाभ्याम् सज्जिष्यमाणेभ्यः
पञ्चमीसज्जिष्यमाणात् सज्जिष्यमाणाभ्याम् सज्जिष्यमाणेभ्यः
षष्ठीसज्जिष्यमाणस्य सज्जिष्यमाणयोः सज्जिष्यमाणानाम्
सप्तमीसज्जिष्यमाणे सज्जिष्यमाणयोः सज्जिष्यमाणेषु

समास सज्जिष्यमाण

अव्यय ॰सज्जिष्यमाणम् ॰सज्जिष्यमाणात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria