Declension table of saiddhāntika

Deva

NeuterSingularDualPlural
Nominativesaiddhāntikam saiddhāntike saiddhāntikāni
Vocativesaiddhāntika saiddhāntike saiddhāntikāni
Accusativesaiddhāntikam saiddhāntike saiddhāntikāni
Instrumentalsaiddhāntikena saiddhāntikābhyām saiddhāntikaiḥ
Dativesaiddhāntikāya saiddhāntikābhyām saiddhāntikebhyaḥ
Ablativesaiddhāntikāt saiddhāntikābhyām saiddhāntikebhyaḥ
Genitivesaiddhāntikasya saiddhāntikayoḥ saiddhāntikānām
Locativesaiddhāntike saiddhāntikayoḥ saiddhāntikeṣu

Compound saiddhāntika -

Adverb -saiddhāntikam -saiddhāntikāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria