Declension table of sahyādrikhaṇḍa

Deva

NeuterSingularDualPlural
Nominativesahyādrikhaṇḍam sahyādrikhaṇḍe sahyādrikhaṇḍāni
Vocativesahyādrikhaṇḍa sahyādrikhaṇḍe sahyādrikhaṇḍāni
Accusativesahyādrikhaṇḍam sahyādrikhaṇḍe sahyādrikhaṇḍāni
Instrumentalsahyādrikhaṇḍena sahyādrikhaṇḍābhyām sahyādrikhaṇḍaiḥ
Dativesahyādrikhaṇḍāya sahyādrikhaṇḍābhyām sahyādrikhaṇḍebhyaḥ
Ablativesahyādrikhaṇḍāt sahyādrikhaṇḍābhyām sahyādrikhaṇḍebhyaḥ
Genitivesahyādrikhaṇḍasya sahyādrikhaṇḍayoḥ sahyādrikhaṇḍānām
Locativesahyādrikhaṇḍe sahyādrikhaṇḍayoḥ sahyādrikhaṇḍeṣu

Compound sahyādrikhaṇḍa -

Adverb -sahyādrikhaṇḍam -sahyādrikhaṇḍāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria