Declension table of sahita_1

Deva

MasculineSingularDualPlural
Nominativesahitaḥ sahitau sahitāḥ
Vocativesahita sahitau sahitāḥ
Accusativesahitam sahitau sahitān
Instrumentalsahitena sahitābhyām sahitaiḥ sahitebhiḥ
Dativesahitāya sahitābhyām sahitebhyaḥ
Ablativesahitāt sahitābhyām sahitebhyaḥ
Genitivesahitasya sahitayoḥ sahitānām
Locativesahite sahitayoḥ sahiteṣu

Compound sahita -

Adverb -sahitam -sahitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria