Declension table of sahiṣṇu

Deva

NeuterSingularDualPlural
Nominativesahiṣṇu sahiṣṇunī sahiṣṇūni
Vocativesahiṣṇu sahiṣṇunī sahiṣṇūni
Accusativesahiṣṇu sahiṣṇunī sahiṣṇūni
Instrumentalsahiṣṇunā sahiṣṇubhyām sahiṣṇubhiḥ
Dativesahiṣṇune sahiṣṇubhyām sahiṣṇubhyaḥ
Ablativesahiṣṇunaḥ sahiṣṇubhyām sahiṣṇubhyaḥ
Genitivesahiṣṇunaḥ sahiṣṇunoḥ sahiṣṇūnām
Locativesahiṣṇuni sahiṣṇunoḥ sahiṣṇuṣu

Compound sahiṣṇu -

Adverb -sahiṣṇu

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria