Declension table of sahiṣṇu

Deva

FeminineSingularDualPlural
Nominativesahiṣṇuḥ sahiṣṇū sahiṣṇavaḥ
Vocativesahiṣṇo sahiṣṇū sahiṣṇavaḥ
Accusativesahiṣṇum sahiṣṇū sahiṣṇūḥ
Instrumentalsahiṣṇvā sahiṣṇubhyām sahiṣṇubhiḥ
Dativesahiṣṇvai sahiṣṇave sahiṣṇubhyām sahiṣṇubhyaḥ
Ablativesahiṣṇvāḥ sahiṣṇoḥ sahiṣṇubhyām sahiṣṇubhyaḥ
Genitivesahiṣṇvāḥ sahiṣṇoḥ sahiṣṇvoḥ sahiṣṇūnām
Locativesahiṣṇvām sahiṣṇau sahiṣṇvoḥ sahiṣṇuṣu

Compound sahiṣṇu -

Adverb -sahiṣṇu

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria